Vyasa

Uttaramimansa nam Vadantadarsanam with Sanskaras Sarirakanamna Bhasya - Bombay Venkateshwar Press 1887